A 162-9 Nirvāṇatantra
Manuscript culture infobox
Filmed in: A 162/9
Title: Nirvāṇatantra
Dimensions: 29.5 x 12 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. A 162-9
Inventory No. 47873
Title Nirvāṇatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 12.0 cm
Folios 23
Lines per Folio 9
Foliation figures in the upper left-hand margin and lower right-hand margin on the verso
Date of Copying SAM 1855
King ŚrīRaṇabahādura Śāha
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
kailāśaparvate ramye nānāratnopaśobhite ||
viparītaratāśaktā caṃḍī papraccha śaṅkaram ||
śrīcaṃḍi(2)kovāca ||
nirākāraṃ nirguṇañ ca stutinindāvivarjitam ||
sunityaṃ sarvakarttāraṃ varṇātītaṃ suniścalaṃ ||
saṃjñādirahitaṃ (3) śāntaṃ kim ākāraṃ pratiṣṭhitaṃ ||
tasmād utpattir deveśa kim ākāreṇa jāyate || (fol. 1v1–3)
End
idaṃ taṃtraṃ (8) suguptaṃ ca prāṇānte pi kadācana ||
na śrāvayed abhaktāya siddhihāniḥ prajāyate ||
kadācid vā svaputrāya (23r1) svaśiṣyāya mahātmane ||
śrāvayed bhaktiyuktāya yadi tadyogyatā bhavet ||
śrutvā gopaya yatnena svayonim iva śai(2)laje |
saṃkṣepāt kathitaṃ kiṃcit kim anyat śrotum icchasi || || (fol. 22v7–23r2)
Colophon
iti śrīnirvāṇatantre caṃḍikāśaṃkara(3)saṃvāde avadhūtāśramavivaraṇaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || ❁ || saṃvat 1855 ❁ || ❁ | ❁ || (fol. 23r2–3)
Microfilm Details
Reel No. A 162/9
Date of Filming 15-10-1971
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 01-02-2007
Bibliography