A 162-9 Nirvāṇatantra

Manuscript culture infobox

Filmed in: A 162/9
Title: Nirvāṇatantra
Dimensions: 29.5 x 12 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. A 162-9

Inventory No. 47873

Title Nirvāṇatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 12.0 cm

Folios 23

Lines per Folio 9

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Date of Copying SAM 1855

King ŚrīRaṇabahādura Śāha

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

kailāśaparvate ramye nānāratnopaśobhite ||

viparītaratāśaktā caṃḍī papraccha śaṅkaram ||

śrīcaṃḍi(2)kovāca ||

nirākāraṃ nirguṇañ ca stutinindāvivarjitam ||

sunityaṃ sarvakarttāraṃ varṇātītaṃ suniścalaṃ ||

saṃjñādirahitaṃ (3) śāntaṃ kim ākāraṃ pratiṣṭhitaṃ ||

tasmād utpattir deveśa kim ākāreṇa jāyate || (fol. 1v1–3)


End

idaṃ taṃtraṃ (8) suguptaṃ ca prāṇānte pi kadācana ||

na śrāvayed abhaktāya siddhihāniḥ prajāyate ||

kadācid vā svaputrāya (23r1) svaśiṣyāya mahātmane ||

śrāvayed bhaktiyuktāya yadi tadyogyatā bhavet ||

śrutvā gopaya yatnena svayonim iva śai(2)laje |

saṃkṣepāt kathitaṃ kiṃcit kim anyat śrotum icchasi ||     || (fol. 22v7–23r2)


Colophon

iti śrīnirvāṇatantre caṃḍikāśaṃkara(3)saṃvāde avadhūtāśramavivaraṇaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || ❁ || saṃvat 1855 ❁ || ❁ | ❁ || (fol. 23r2–3)

Microfilm Details

Reel No. A 162/9

Date of Filming 15-10-1971

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 01-02-2007

Bibliography